ओकास द्वार तयेन कत्तं सब्बं अपराधं
खमथ मे भन्ते !
ओकास द्वार तयेन कत्तं सब्बं अपराधं
खमथ मे भन्ते !
ओकास द्वार तयेन कत्तं सब्बं अपराधं
खमथ मे भन्ते !
अहँ भन्ते, तिसरणेन सह पञ्चसीलं धम्मं याचामि
अनुग्गहँ कत्वा सिलं देथ मे भन्ते ।
दुतियम्पि अहँ भन्ते, तिसरणेन सह पञ्चसीलं धम्मं
याचामि अनुग्गहं क्त्वा सिलं देथ मे भन्ते ।
ततियम्पि अहं भन्ते, तिसरणेन सह पञ्चसीलं धम्मं
याचामि अनुग्गहं क्त्वा सिलं देथ मे भन्ते ।
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।
(१)
बुद्ध सरणं गच्छामि ।
धम्मं सरणं गच्छामि ।
संघं सरणं गच्छामि ।
(२)
दुतियम्पि बुद्ध सरणं गच्छामि ।
दुतियम्पि धम्मं सरणं गच्छामि ।
दुतियम्पि संघ सरणं गच्छामि ।
(३)
ततियम्पि बुद्ध सरणं गच्छामि ।
ततियम्पि धम्मं सरणं गच्छामि
ततियम्पि संघ सरणं गच्छामि ।
१. पाणातिपाता वेरमणी सिक्खापदं समादियामि ।
२. अदिन्नादाना वेरमणी सिक्खापदं समादियामि ।
३. कामेसु मिच्छाचारा वेरमणी सिक्खापदं समादियामि ।
४. मुसावादा वेरमणी सिक्खापदं समादियामि ।
५. सुरामेरय मज्ज पमादद्ठाना वेरमणी सिक्खापदं समादियामि ।